Declension table of ācchinna

Deva

NeuterSingularDualPlural
Nominativeācchinnam ācchinne ācchinnāni
Vocativeācchinna ācchinne ācchinnāni
Accusativeācchinnam ācchinne ācchinnāni
Instrumentalācchinnena ācchinnābhyām ācchinnaiḥ
Dativeācchinnāya ācchinnābhyām ācchinnebhyaḥ
Ablativeācchinnāt ācchinnābhyām ācchinnebhyaḥ
Genitiveācchinnasya ācchinnayoḥ ācchinnānām
Locativeācchinne ācchinnayoḥ ācchinneṣu

Compound ācchinna -

Adverb -ācchinnam -ācchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria