Declension table of ?ācchinna

Deva

MasculineSingularDualPlural
Nominativeācchinnaḥ ācchinnau ācchinnāḥ
Vocativeācchinna ācchinnau ācchinnāḥ
Accusativeācchinnam ācchinnau ācchinnān
Instrumentalācchinnena ācchinnābhyām ācchinnaiḥ ācchinnebhiḥ
Dativeācchinnāya ācchinnābhyām ācchinnebhyaḥ
Ablativeācchinnāt ācchinnābhyām ācchinnebhyaḥ
Genitiveācchinnasya ācchinnayoḥ ācchinnānām
Locativeācchinne ācchinnayoḥ ācchinneṣu

Compound ācchinna -

Adverb -ācchinnam -ācchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria