Declension table of ?ācchedanī

Deva

FeminineSingularDualPlural
Nominativeācchedanī ācchedanyau ācchedanyaḥ
Vocativeācchedani ācchedanyau ācchedanyaḥ
Accusativeācchedanīm ācchedanyau ācchedanīḥ
Instrumentalācchedanyā ācchedanībhyām ācchedanībhiḥ
Dativeācchedanyai ācchedanībhyām ācchedanībhyaḥ
Ablativeācchedanyāḥ ācchedanībhyām ācchedanībhyaḥ
Genitiveācchedanyāḥ ācchedanyoḥ ācchedanīnām
Locativeācchedanyām ācchedanyoḥ ācchedanīṣu

Compound ācchedani - ācchedanī -

Adverb -ācchedani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria