Declension table of ?ācchedana

Deva

NeuterSingularDualPlural
Nominativeācchedanam ācchedane ācchedanāni
Vocativeācchedana ācchedane ācchedanāni
Accusativeācchedanam ācchedane ācchedanāni
Instrumentalācchedanena ācchedanābhyām ācchedanaiḥ
Dativeācchedanāya ācchedanābhyām ācchedanebhyaḥ
Ablativeācchedanāt ācchedanābhyām ācchedanebhyaḥ
Genitiveācchedanasya ācchedanayoḥ ācchedanānām
Locativeācchedane ācchedanayoḥ ācchedaneṣu

Compound ācchedana -

Adverb -ācchedanam -ācchedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria