Declension table of āccheda

Deva

MasculineSingularDualPlural
Nominativeācchedaḥ ācchedau ācchedāḥ
Vocativeāccheda ācchedau ācchedāḥ
Accusativeācchedam ācchedau ācchedān
Instrumentalācchedena ācchedābhyām ācchedaiḥ
Dativeācchedāya ācchedābhyām ācchedebhyaḥ
Ablativeācchedāt ācchedābhyām ācchedebhyaḥ
Genitiveācchedasya ācchedayoḥ ācchedānām
Locativeācchede ācchedayoḥ ācchedeṣu

Compound āccheda -

Adverb -ācchedam -ācchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria