Declension table of ?ācchadvidhāna

Deva

NeuterSingularDualPlural
Nominativeācchadvidhānam ācchadvidhāne ācchadvidhānāni
Vocativeācchadvidhāna ācchadvidhāne ācchadvidhānāni
Accusativeācchadvidhānam ācchadvidhāne ācchadvidhānāni
Instrumentalācchadvidhānena ācchadvidhānābhyām ācchadvidhānaiḥ
Dativeācchadvidhānāya ācchadvidhānābhyām ācchadvidhānebhyaḥ
Ablativeācchadvidhānāt ācchadvidhānābhyām ācchadvidhānebhyaḥ
Genitiveācchadvidhānasya ācchadvidhānayoḥ ācchadvidhānānām
Locativeācchadvidhāne ācchadvidhānayoḥ ācchadvidhāneṣu

Compound ācchadvidhāna -

Adverb -ācchadvidhānam -ācchadvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria