Declension table of ?ācchādinī

Deva

FeminineSingularDualPlural
Nominativeācchādinī ācchādinyau ācchādinyaḥ
Vocativeācchādini ācchādinyau ācchādinyaḥ
Accusativeācchādinīm ācchādinyau ācchādinīḥ
Instrumentalācchādinyā ācchādinībhyām ācchādinībhiḥ
Dativeācchādinyai ācchādinībhyām ācchādinībhyaḥ
Ablativeācchādinyāḥ ācchādinībhyām ācchādinībhyaḥ
Genitiveācchādinyāḥ ācchādinyoḥ ācchādinīnām
Locativeācchādinyām ācchādinyoḥ ācchādinīṣu

Compound ācchādini - ācchādinī -

Adverb -ācchādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria