Declension table of ?ācchādin

Deva

MasculineSingularDualPlural
Nominativeācchādī ācchādinau ācchādinaḥ
Vocativeācchādin ācchādinau ācchādinaḥ
Accusativeācchādinam ācchādinau ācchādinaḥ
Instrumentalācchādinā ācchādibhyām ācchādibhiḥ
Dativeācchādine ācchādibhyām ācchādibhyaḥ
Ablativeācchādinaḥ ācchādibhyām ācchādibhyaḥ
Genitiveācchādinaḥ ācchādinoḥ ācchādinām
Locativeācchādini ācchādinoḥ ācchādiṣu

Compound ācchādi -

Adverb -ācchādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria