Declension table of ?ācchādakā

Deva

FeminineSingularDualPlural
Nominativeācchādakā ācchādake ācchādakāḥ
Vocativeācchādake ācchādake ācchādakāḥ
Accusativeācchādakām ācchādake ācchādakāḥ
Instrumentalācchādakayā ācchādakābhyām ācchādakābhiḥ
Dativeācchādakāyai ācchādakābhyām ācchādakābhyaḥ
Ablativeācchādakāyāḥ ācchādakābhyām ācchādakābhyaḥ
Genitiveācchādakāyāḥ ācchādakayoḥ ācchādakānām
Locativeācchādakāyām ācchādakayoḥ ācchādakāsu

Adverb -ācchādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria