Declension table of ?ācañcala

Deva

NeuterSingularDualPlural
Nominativeācañcalam ācañcale ācañcalāni
Vocativeācañcala ācañcale ācañcalāni
Accusativeācañcalam ācañcale ācañcalāni
Instrumentalācañcalena ācañcalābhyām ācañcalaiḥ
Dativeācañcalāya ācañcalābhyām ācañcalebhyaḥ
Ablativeācañcalāt ācañcalābhyām ācañcalebhyaḥ
Genitiveācañcalasya ācañcalayoḥ ācañcalānām
Locativeācañcale ācañcalayoḥ ācañcaleṣu

Compound ācañcala -

Adverb -ācañcalam -ācañcalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria