Declension table of ?ācañcala

Deva

MasculineSingularDualPlural
Nominativeācañcalaḥ ācañcalau ācañcalāḥ
Vocativeācañcala ācañcalau ācañcalāḥ
Accusativeācañcalam ācañcalau ācañcalān
Instrumentalācañcalena ācañcalābhyām ācañcalaiḥ ācañcalebhiḥ
Dativeācañcalāya ācañcalābhyām ācañcalebhyaḥ
Ablativeācañcalāt ācañcalābhyām ācañcalebhyaḥ
Genitiveācañcalasya ācañcalayoḥ ācañcalānām
Locativeācañcale ācañcalayoḥ ācañcaleṣu

Compound ācañcala -

Adverb -ācañcalam -ācañcalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria