Declension table of ?ācaritavyā

Deva

FeminineSingularDualPlural
Nominativeācaritavyā ācaritavye ācaritavyāḥ
Vocativeācaritavye ācaritavye ācaritavyāḥ
Accusativeācaritavyām ācaritavye ācaritavyāḥ
Instrumentalācaritavyayā ācaritavyābhyām ācaritavyābhiḥ
Dativeācaritavyāyai ācaritavyābhyām ācaritavyābhyaḥ
Ablativeācaritavyāyāḥ ācaritavyābhyām ācaritavyābhyaḥ
Genitiveācaritavyāyāḥ ācaritavyayoḥ ācaritavyānām
Locativeācaritavyāyām ācaritavyayoḥ ācaritavyāsu

Adverb -ācaritavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria