Declension table of ?ācaritavya

Deva

NeuterSingularDualPlural
Nominativeācaritavyam ācaritavye ācaritavyāni
Vocativeācaritavya ācaritavye ācaritavyāni
Accusativeācaritavyam ācaritavye ācaritavyāni
Instrumentalācaritavyena ācaritavyābhyām ācaritavyaiḥ
Dativeācaritavyāya ācaritavyābhyām ācaritavyebhyaḥ
Ablativeācaritavyāt ācaritavyābhyām ācaritavyebhyaḥ
Genitiveācaritavyasya ācaritavyayoḥ ācaritavyānām
Locativeācaritavye ācaritavyayoḥ ācaritavyeṣu

Compound ācaritavya -

Adverb -ācaritavyam -ācaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria