Declension table of ?ācaritā

Deva

FeminineSingularDualPlural
Nominativeācaritā ācarite ācaritāḥ
Vocativeācarite ācarite ācaritāḥ
Accusativeācaritām ācarite ācaritāḥ
Instrumentalācaritayā ācaritābhyām ācaritābhiḥ
Dativeācaritāyai ācaritābhyām ācaritābhyaḥ
Ablativeācaritāyāḥ ācaritābhyām ācaritābhyaḥ
Genitiveācaritāyāḥ ācaritayoḥ ācaritānām
Locativeācaritāyām ācaritayoḥ ācaritāsu

Adverb -ācaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria