Declension table of ?ācakri

Deva

NeuterSingularDualPlural
Nominativeācakri ācakriṇī ācakrīṇi
Vocativeācakri ācakriṇī ācakrīṇi
Accusativeācakri ācakriṇī ācakrīṇi
Instrumentalācakriṇā ācakribhyām ācakribhiḥ
Dativeācakriṇe ācakribhyām ācakribhyaḥ
Ablativeācakriṇaḥ ācakribhyām ācakribhyaḥ
Genitiveācakriṇaḥ ācakriṇoḥ ācakrīṇām
Locativeācakriṇi ācakriṇoḥ ācakriṣu

Compound ācakri -

Adverb -ācakri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria