Declension table of ?ācakṣus

Deva

NeuterSingularDualPlural
Nominativeācakṣuḥ ācakṣuṣī ācakṣūṃṣi
Vocativeācakṣuḥ ācakṣuṣī ācakṣūṃṣi
Accusativeācakṣuḥ ācakṣuṣī ācakṣūṃṣi
Instrumentalācakṣuṣā ācakṣurbhyām ācakṣurbhiḥ
Dativeācakṣuṣe ācakṣurbhyām ācakṣurbhyaḥ
Ablativeācakṣuṣaḥ ācakṣurbhyām ācakṣurbhyaḥ
Genitiveācakṣuṣaḥ ācakṣuṣoḥ ācakṣuṣām
Locativeācakṣuṣi ācakṣuṣoḥ ācakṣuḥṣu

Compound ācakṣus -

Adverb -ācakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria