Declension table of ?ācakṣus

Deva

MasculineSingularDualPlural
Nominativeācakṣuḥ ācakṣuṣau ācakṣuṣaḥ
Vocativeācakṣuḥ ācakṣuṣau ācakṣuṣaḥ
Accusativeācakṣuṣam ācakṣuṣau ācakṣuṣaḥ
Instrumentalācakṣuṣā ācakṣurbhyām ācakṣurbhiḥ
Dativeācakṣuṣe ācakṣurbhyām ācakṣurbhyaḥ
Ablativeācakṣuṣaḥ ācakṣurbhyām ācakṣurbhyaḥ
Genitiveācakṣuṣaḥ ācakṣuṣoḥ ācakṣuṣām
Locativeācakṣuṣi ācakṣuṣoḥ ācakṣuḥṣu

Compound ācakṣus -

Adverb -ācakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria