Declension table of ?ācakṣuṣā

Deva

FeminineSingularDualPlural
Nominativeācakṣuṣā ācakṣuṣe ācakṣuṣāḥ
Vocativeācakṣuṣe ācakṣuṣe ācakṣuṣāḥ
Accusativeācakṣuṣām ācakṣuṣe ācakṣuṣāḥ
Instrumentalācakṣuṣayā ācakṣuṣābhyām ācakṣuṣābhiḥ
Dativeācakṣuṣāyai ācakṣuṣābhyām ācakṣuṣābhyaḥ
Ablativeācakṣuṣāyāḥ ācakṣuṣābhyām ācakṣuṣābhyaḥ
Genitiveācakṣuṣāyāḥ ācakṣuṣayoḥ ācakṣuṣāṇām
Locativeācakṣuṣāyām ācakṣuṣayoḥ ācakṣuṣāsu

Adverb -ācakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria