Declension table of ?ācāryopāsana

Deva

NeuterSingularDualPlural
Nominativeācāryopāsanam ācāryopāsane ācāryopāsanāni
Vocativeācāryopāsana ācāryopāsane ācāryopāsanāni
Accusativeācāryopāsanam ācāryopāsane ācāryopāsanāni
Instrumentalācāryopāsanena ācāryopāsanābhyām ācāryopāsanaiḥ
Dativeācāryopāsanāya ācāryopāsanābhyām ācāryopāsanebhyaḥ
Ablativeācāryopāsanāt ācāryopāsanābhyām ācāryopāsanebhyaḥ
Genitiveācāryopāsanasya ācāryopāsanayoḥ ācāryopāsanānām
Locativeācāryopāsane ācāryopāsanayoḥ ācāryopāsaneṣu

Compound ācāryopāsana -

Adverb -ācāryopāsanam -ācāryopāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria