Declension table of ?ācāryavat

Deva

NeuterSingularDualPlural
Nominativeācāryavat ācāryavantī ācāryavatī ācāryavanti
Vocativeācāryavat ācāryavantī ācāryavatī ācāryavanti
Accusativeācāryavat ācāryavantī ācāryavatī ācāryavanti
Instrumentalācāryavatā ācāryavadbhyām ācāryavadbhiḥ
Dativeācāryavate ācāryavadbhyām ācāryavadbhyaḥ
Ablativeācāryavataḥ ācāryavadbhyām ācāryavadbhyaḥ
Genitiveācāryavataḥ ācāryavatoḥ ācāryavatām
Locativeācāryavati ācāryavatoḥ ācāryavatsu

Adverb -ācāryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria