Declension table of ?ācāryavat

Deva

MasculineSingularDualPlural
Nominativeācāryavān ācāryavantau ācāryavantaḥ
Vocativeācāryavan ācāryavantau ācāryavantaḥ
Accusativeācāryavantam ācāryavantau ācāryavataḥ
Instrumentalācāryavatā ācāryavadbhyām ācāryavadbhiḥ
Dativeācāryavate ācāryavadbhyām ācāryavadbhyaḥ
Ablativeācāryavataḥ ācāryavadbhyām ācāryavadbhyaḥ
Genitiveācāryavataḥ ācāryavatoḥ ācāryavatām
Locativeācāryavati ācāryavatoḥ ācāryavatsu

Compound ācāryavat -

Adverb -ācāryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria