Declension table of ?ācāryavacasa

Deva

NeuterSingularDualPlural
Nominativeācāryavacasam ācāryavacase ācāryavacasāni
Vocativeācāryavacasa ācāryavacase ācāryavacasāni
Accusativeācāryavacasam ācāryavacase ācāryavacasāni
Instrumentalācāryavacasena ācāryavacasābhyām ācāryavacasaiḥ
Dativeācāryavacasāya ācāryavacasābhyām ācāryavacasebhyaḥ
Ablativeācāryavacasāt ācāryavacasābhyām ācāryavacasebhyaḥ
Genitiveācāryavacasasya ācāryavacasayoḥ ācāryavacasānām
Locativeācāryavacase ācāryavacasayoḥ ācāryavacaseṣu

Compound ācāryavacasa -

Adverb -ācāryavacasam -ācāryavacasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria