Declension table of ?ācāryatva

Deva

NeuterSingularDualPlural
Nominativeācāryatvam ācāryatve ācāryatvāni
Vocativeācāryatva ācāryatve ācāryatvāni
Accusativeācāryatvam ācāryatve ācāryatvāni
Instrumentalācāryatvena ācāryatvābhyām ācāryatvaiḥ
Dativeācāryatvāya ācāryatvābhyām ācāryatvebhyaḥ
Ablativeācāryatvāt ācāryatvābhyām ācāryatvebhyaḥ
Genitiveācāryatvasya ācāryatvayoḥ ācāryatvānām
Locativeācāryatve ācāryatvayoḥ ācāryatveṣu

Compound ācāryatva -

Adverb -ācāryatvam -ācāryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria