Declension table of ?ācāryatarpaṇa

Deva

NeuterSingularDualPlural
Nominativeācāryatarpaṇam ācāryatarpaṇe ācāryatarpaṇāni
Vocativeācāryatarpaṇa ācāryatarpaṇe ācāryatarpaṇāni
Accusativeācāryatarpaṇam ācāryatarpaṇe ācāryatarpaṇāni
Instrumentalācāryatarpaṇena ācāryatarpaṇābhyām ācāryatarpaṇaiḥ
Dativeācāryatarpaṇāya ācāryatarpaṇābhyām ācāryatarpaṇebhyaḥ
Ablativeācāryatarpaṇāt ācāryatarpaṇābhyām ācāryatarpaṇebhyaḥ
Genitiveācāryatarpaṇasya ācāryatarpaṇayoḥ ācāryatarpaṇānām
Locativeācāryatarpaṇe ācāryatarpaṇayoḥ ācāryatarpaṇeṣu

Compound ācāryatarpaṇa -

Adverb -ācāryatarpaṇam -ācāryatarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria