Declension table of ?ācāryamuṣṭi

Deva

FeminineSingularDualPlural
Nominativeācāryamuṣṭiḥ ācāryamuṣṭī ācāryamuṣṭayaḥ
Vocativeācāryamuṣṭe ācāryamuṣṭī ācāryamuṣṭayaḥ
Accusativeācāryamuṣṭim ācāryamuṣṭī ācāryamuṣṭīḥ
Instrumentalācāryamuṣṭyā ācāryamuṣṭibhyām ācāryamuṣṭibhiḥ
Dativeācāryamuṣṭyai ācāryamuṣṭaye ācāryamuṣṭibhyām ācāryamuṣṭibhyaḥ
Ablativeācāryamuṣṭyāḥ ācāryamuṣṭeḥ ācāryamuṣṭibhyām ācāryamuṣṭibhyaḥ
Genitiveācāryamuṣṭyāḥ ācāryamuṣṭeḥ ācāryamuṣṭyoḥ ācāryamuṣṭīnām
Locativeācāryamuṣṭyām ācāryamuṣṭau ācāryamuṣṭyoḥ ācāryamuṣṭiṣu

Compound ācāryamuṣṭi -

Adverb -ācāryamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria