Declension table of ?ācāryamiśra

Deva

NeuterSingularDualPlural
Nominativeācāryamiśram ācāryamiśre ācāryamiśrāṇi
Vocativeācāryamiśra ācāryamiśre ācāryamiśrāṇi
Accusativeācāryamiśram ācāryamiśre ācāryamiśrāṇi
Instrumentalācāryamiśreṇa ācāryamiśrābhyām ācāryamiśraiḥ
Dativeācāryamiśrāya ācāryamiśrābhyām ācāryamiśrebhyaḥ
Ablativeācāryamiśrāt ācāryamiśrābhyām ācāryamiśrebhyaḥ
Genitiveācāryamiśrasya ācāryamiśrayoḥ ācāryamiśrāṇām
Locativeācāryamiśre ācāryamiśrayoḥ ācāryamiśreṣu

Compound ācāryamiśra -

Adverb -ācāryamiśram -ācāryamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria