Declension table of ?ācāryakaraṇa

Deva

NeuterSingularDualPlural
Nominativeācāryakaraṇam ācāryakaraṇe ācāryakaraṇāni
Vocativeācāryakaraṇa ācāryakaraṇe ācāryakaraṇāni
Accusativeācāryakaraṇam ācāryakaraṇe ācāryakaraṇāni
Instrumentalācāryakaraṇena ācāryakaraṇābhyām ācāryakaraṇaiḥ
Dativeācāryakaraṇāya ācāryakaraṇābhyām ācāryakaraṇebhyaḥ
Ablativeācāryakaraṇāt ācāryakaraṇābhyām ācāryakaraṇebhyaḥ
Genitiveācāryakaraṇasya ācāryakaraṇayoḥ ācāryakaraṇānām
Locativeācāryakaraṇe ācāryakaraṇayoḥ ācāryakaraṇeṣu

Compound ācāryakaraṇa -

Adverb -ācāryakaraṇam -ācāryakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria