Declension table of ?ācāryadevā

Deva

FeminineSingularDualPlural
Nominativeācāryadevā ācāryadeve ācāryadevāḥ
Vocativeācāryadeve ācāryadeve ācāryadevāḥ
Accusativeācāryadevām ācāryadeve ācāryadevāḥ
Instrumentalācāryadevayā ācāryadevābhyām ācāryadevābhiḥ
Dativeācāryadevāyai ācāryadevābhyām ācāryadevābhyaḥ
Ablativeācāryadevāyāḥ ācāryadevābhyām ācāryadevābhyaḥ
Genitiveācāryadevāyāḥ ācāryadevayoḥ ācāryadevānām
Locativeācāryadevāyām ācāryadevayoḥ ācāryadevāsu

Adverb -ācāryadevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria