Declension table of ?ācāryadeva

Deva

MasculineSingularDualPlural
Nominativeācāryadevaḥ ācāryadevau ācāryadevāḥ
Vocativeācāryadeva ācāryadevau ācāryadevāḥ
Accusativeācāryadevam ācāryadevau ācāryadevān
Instrumentalācāryadevena ācāryadevābhyām ācāryadevaiḥ ācāryadevebhiḥ
Dativeācāryadevāya ācāryadevābhyām ācāryadevebhyaḥ
Ablativeācāryadevāt ācāryadevābhyām ācāryadevebhyaḥ
Genitiveācāryadevasya ācāryadevayoḥ ācāryadevānām
Locativeācāryadeve ācāryadevayoḥ ācāryadeveṣu

Compound ācāryadeva -

Adverb -ācāryadevam -ācāryadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria