Declension table of ?ācāryabhogīnā

Deva

FeminineSingularDualPlural
Nominativeācāryabhogīnā ācāryabhogīne ācāryabhogīnāḥ
Vocativeācāryabhogīne ācāryabhogīne ācāryabhogīnāḥ
Accusativeācāryabhogīnām ācāryabhogīne ācāryabhogīnāḥ
Instrumentalācāryabhogīnayā ācāryabhogīnābhyām ācāryabhogīnābhiḥ
Dativeācāryabhogīnāyai ācāryabhogīnābhyām ācāryabhogīnābhyaḥ
Ablativeācāryabhogīnāyāḥ ācāryabhogīnābhyām ācāryabhogīnābhyaḥ
Genitiveācāryabhogīnāyāḥ ācāryabhogīnayoḥ ācāryabhogīnānām
Locativeācāryabhogīnāyām ācāryabhogīnayoḥ ācāryabhogīnāsu

Adverb -ācāryabhogīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria