Declension table of ?ācārollāsa

Deva

MasculineSingularDualPlural
Nominativeācārollāsaḥ ācārollāsau ācārollāsāḥ
Vocativeācārollāsa ācārollāsau ācārollāsāḥ
Accusativeācārollāsam ācārollāsau ācārollāsān
Instrumentalācārollāsena ācārollāsābhyām ācārollāsaiḥ ācārollāsebhiḥ
Dativeācārollāsāya ācārollāsābhyām ācārollāsebhyaḥ
Ablativeācārollāsāt ācārollāsābhyām ācārollāsebhyaḥ
Genitiveācārollāsasya ācārollāsayoḥ ācārollāsānām
Locativeācārollāse ācārollāsayoḥ ācārollāseṣu

Compound ācārollāsa -

Adverb -ācārollāsam -ācārollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria