Declension table of ?ācārin

Deva

NeuterSingularDualPlural
Nominativeācāri ācāriṇī ācārīṇi
Vocativeācārin ācāri ācāriṇī ācārīṇi
Accusativeācāri ācāriṇī ācārīṇi
Instrumentalācāriṇā ācāribhyām ācāribhiḥ
Dativeācāriṇe ācāribhyām ācāribhyaḥ
Ablativeācāriṇaḥ ācāribhyām ācāribhyaḥ
Genitiveācāriṇaḥ ācāriṇoḥ ācāriṇām
Locativeācāriṇi ācāriṇoḥ ācāriṣu

Compound ācāri -

Adverb -ācāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria