Declension table of ?ācārika

Deva

NeuterSingularDualPlural
Nominativeācārikam ācārike ācārikāṇi
Vocativeācārika ācārike ācārikāṇi
Accusativeācārikam ācārike ācārikāṇi
Instrumentalācārikeṇa ācārikābhyām ācārikaiḥ
Dativeācārikāya ācārikābhyām ācārikebhyaḥ
Ablativeācārikāt ācārikābhyām ācārikebhyaḥ
Genitiveācārikasya ācārikayoḥ ācārikāṇām
Locativeācārike ācārikayoḥ ācārikeṣu

Compound ācārika -

Adverb -ācārikam -ācārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria