Declension table of ?ācāriṇī

Deva

FeminineSingularDualPlural
Nominativeācāriṇī ācāriṇyau ācāriṇyaḥ
Vocativeācāriṇi ācāriṇyau ācāriṇyaḥ
Accusativeācāriṇīm ācāriṇyau ācāriṇīḥ
Instrumentalācāriṇyā ācāriṇībhyām ācāriṇībhiḥ
Dativeācāriṇyai ācāriṇībhyām ācāriṇībhyaḥ
Ablativeācāriṇyāḥ ācāriṇībhyām ācāriṇībhyaḥ
Genitiveācāriṇyāḥ ācāriṇyoḥ ācāriṇīnām
Locativeācāriṇyām ācāriṇyoḥ ācāriṇīṣu

Compound ācāriṇi - ācāriṇī -

Adverb -ācāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria