Declension table of ?ācāravyapetā

Deva

FeminineSingularDualPlural
Nominativeācāravyapetā ācāravyapete ācāravyapetāḥ
Vocativeācāravyapete ācāravyapete ācāravyapetāḥ
Accusativeācāravyapetām ācāravyapete ācāravyapetāḥ
Instrumentalācāravyapetayā ācāravyapetābhyām ācāravyapetābhiḥ
Dativeācāravyapetāyai ācāravyapetābhyām ācāravyapetābhyaḥ
Ablativeācāravyapetāyāḥ ācāravyapetābhyām ācāravyapetābhyaḥ
Genitiveācāravyapetāyāḥ ācāravyapetayoḥ ācāravyapetānām
Locativeācāravyapetāyām ācāravyapetayoḥ ācāravyapetāsu

Adverb -ācāravyapetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria