Declension table of ?ācāravyapetaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ācāravyapetam | ācāravyapete | ācāravyapetāni |
Vocative | ācāravyapeta | ācāravyapete | ācāravyapetāni |
Accusative | ācāravyapetam | ācāravyapete | ācāravyapetāni |
Instrumental | ācāravyapetena | ācāravyapetābhyām | ācāravyapetaiḥ |
Dative | ācāravyapetāya | ācāravyapetābhyām | ācāravyapetebhyaḥ |
Ablative | ācāravyapetāt | ācāravyapetābhyām | ācāravyapetebhyaḥ |
Genitive | ācāravyapetasya | ācāravyapetayoḥ | ācāravyapetānām |
Locative | ācāravyapete | ācāravyapetayoḥ | ācāravyapeteṣu |