Declension table of ?ācāravyapeta

Deva

MasculineSingularDualPlural
Nominativeācāravyapetaḥ ācāravyapetau ācāravyapetāḥ
Vocativeācāravyapeta ācāravyapetau ācāravyapetāḥ
Accusativeācāravyapetam ācāravyapetau ācāravyapetān
Instrumentalācāravyapetena ācāravyapetābhyām ācāravyapetaiḥ ācāravyapetebhiḥ
Dativeācāravyapetāya ācāravyapetābhyām ācāravyapetebhyaḥ
Ablativeācāravyapetāt ācāravyapetābhyām ācāravyapetebhyaḥ
Genitiveācāravyapetasya ācāravyapetayoḥ ācāravyapetānām
Locativeācāravyapete ācāravyapetayoḥ ācāravyapeteṣu

Compound ācāravyapeta -

Adverb -ācāravyapetam -ācāravyapetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria