Declension table of ?ācāraviruddhā

Deva

FeminineSingularDualPlural
Nominativeācāraviruddhā ācāraviruddhe ācāraviruddhāḥ
Vocativeācāraviruddhe ācāraviruddhe ācāraviruddhāḥ
Accusativeācāraviruddhām ācāraviruddhe ācāraviruddhāḥ
Instrumentalācāraviruddhayā ācāraviruddhābhyām ācāraviruddhābhiḥ
Dativeācāraviruddhāyai ācāraviruddhābhyām ācāraviruddhābhyaḥ
Ablativeācāraviruddhāyāḥ ācāraviruddhābhyām ācāraviruddhābhyaḥ
Genitiveācāraviruddhāyāḥ ācāraviruddhayoḥ ācāraviruddhānām
Locativeācāraviruddhāyām ācāraviruddhayoḥ ācāraviruddhāsu

Adverb -ācāraviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria