Declension table of ?ācāraviruddha

Deva

NeuterSingularDualPlural
Nominativeācāraviruddham ācāraviruddhe ācāraviruddhāni
Vocativeācāraviruddha ācāraviruddhe ācāraviruddhāni
Accusativeācāraviruddham ācāraviruddhe ācāraviruddhāni
Instrumentalācāraviruddhena ācāraviruddhābhyām ācāraviruddhaiḥ
Dativeācāraviruddhāya ācāraviruddhābhyām ācāraviruddhebhyaḥ
Ablativeācāraviruddhāt ācāraviruddhābhyām ācāraviruddhebhyaḥ
Genitiveācāraviruddhasya ācāraviruddhayoḥ ācāraviruddhānām
Locativeācāraviruddhe ācāraviruddhayoḥ ācāraviruddheṣu

Compound ācāraviruddha -

Adverb -ācāraviruddham -ācāraviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria