Declension table of ?ācāravedī

Deva

FeminineSingularDualPlural
Nominativeācāravedī ācāravedyau ācāravedyaḥ
Vocativeācāravedi ācāravedyau ācāravedyaḥ
Accusativeācāravedīm ācāravedyau ācāravedīḥ
Instrumentalācāravedyā ācāravedībhyām ācāravedībhiḥ
Dativeācāravedyai ācāravedībhyām ācāravedībhyaḥ
Ablativeācāravedyāḥ ācāravedībhyām ācāravedībhyaḥ
Genitiveācāravedyāḥ ācāravedyoḥ ācāravedīnām
Locativeācāravedyām ācāravedyoḥ ācāravedīṣu

Compound ācāravedi - ācāravedī -

Adverb -ācāravedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria