Declension table of ?ācāravatā

Deva

FeminineSingularDualPlural
Nominativeācāravatā ācāravate ācāravatāḥ
Vocativeācāravate ācāravate ācāravatāḥ
Accusativeācāravatām ācāravate ācāravatāḥ
Instrumentalācāravatayā ācāravatābhyām ācāravatābhiḥ
Dativeācāravatāyai ācāravatābhyām ācāravatābhyaḥ
Ablativeācāravatāyāḥ ācāravatābhyām ācāravatābhyaḥ
Genitiveācāravatāyāḥ ācāravatayoḥ ācāravatānām
Locativeācāravatāyām ācāravatayoḥ ācāravatāsu

Adverb -ācāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria