Declension table of ?ācāravarjitā

Deva

FeminineSingularDualPlural
Nominativeācāravarjitā ācāravarjite ācāravarjitāḥ
Vocativeācāravarjite ācāravarjite ācāravarjitāḥ
Accusativeācāravarjitām ācāravarjite ācāravarjitāḥ
Instrumentalācāravarjitayā ācāravarjitābhyām ācāravarjitābhiḥ
Dativeācāravarjitāyai ācāravarjitābhyām ācāravarjitābhyaḥ
Ablativeācāravarjitāyāḥ ācāravarjitābhyām ācāravarjitābhyaḥ
Genitiveācāravarjitāyāḥ ācāravarjitayoḥ ācāravarjitānām
Locativeācāravarjitāyām ācāravarjitayoḥ ācāravarjitāsu

Adverb -ācāravarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria