Declension table of ?ācāratantra

Deva

NeuterSingularDualPlural
Nominativeācāratantram ācāratantre ācāratantrāṇi
Vocativeācāratantra ācāratantre ācāratantrāṇi
Accusativeācāratantram ācāratantre ācāratantrāṇi
Instrumentalācāratantreṇa ācāratantrābhyām ācāratantraiḥ
Dativeācāratantrāya ācāratantrābhyām ācāratantrebhyaḥ
Ablativeācāratantrāt ācāratantrābhyām ācāratantrebhyaḥ
Genitiveācāratantrasya ācāratantrayoḥ ācāratantrāṇām
Locativeācāratantre ācāratantrayoḥ ācāratantreṣu

Compound ācāratantra -

Adverb -ācāratantram -ācāratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria