Declension table of ?ācāramayūkha

Deva

MasculineSingularDualPlural
Nominativeācāramayūkhaḥ ācāramayūkhau ācāramayūkhāḥ
Vocativeācāramayūkha ācāramayūkhau ācāramayūkhāḥ
Accusativeācāramayūkham ācāramayūkhau ācāramayūkhān
Instrumentalācāramayūkheṇa ācāramayūkhābhyām ācāramayūkhaiḥ ācāramayūkhebhiḥ
Dativeācāramayūkhāya ācāramayūkhābhyām ācāramayūkhebhyaḥ
Ablativeācāramayūkhāt ācāramayūkhābhyām ācāramayūkhebhyaḥ
Genitiveācāramayūkhasya ācāramayūkhayoḥ ācāramayūkhāṇām
Locativeācāramayūkhe ācāramayūkhayoḥ ācāramayūkheṣu

Compound ācāramayūkha -

Adverb -ācāramayūkham -ācāramayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria