Declension table of ?ācāramayī

Deva

FeminineSingularDualPlural
Nominativeācāramayī ācāramayyau ācāramayyaḥ
Vocativeācāramayi ācāramayyau ācāramayyaḥ
Accusativeācāramayīm ācāramayyau ācāramayīḥ
Instrumentalācāramayyā ācāramayībhyām ācāramayībhiḥ
Dativeācāramayyai ācāramayībhyām ācāramayībhyaḥ
Ablativeācāramayyāḥ ācāramayībhyām ācāramayībhyaḥ
Genitiveācāramayyāḥ ācāramayyoḥ ācāramayīṇām
Locativeācāramayyām ācāramayyoḥ ācāramayīṣu

Compound ācāramayi - ācāramayī -

Adverb -ācāramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria