Declension table of ?ācāramaya

Deva

NeuterSingularDualPlural
Nominativeācāramayam ācāramaye ācāramayāṇi
Vocativeācāramaya ācāramaye ācāramayāṇi
Accusativeācāramayam ācāramaye ācāramayāṇi
Instrumentalācāramayeṇa ācāramayābhyām ācāramayaiḥ
Dativeācāramayāya ācāramayābhyām ācāramayebhyaḥ
Ablativeācāramayāt ācāramayābhyām ācāramayebhyaḥ
Genitiveācāramayasya ācāramayayoḥ ācāramayāṇām
Locativeācāramaye ācāramayayoḥ ācāramayeṣu

Compound ācāramaya -

Adverb -ācāramayam -ācāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria