Declension table of ?ācāramaya

Deva

MasculineSingularDualPlural
Nominativeācāramayaḥ ācāramayau ācāramayāḥ
Vocativeācāramaya ācāramayau ācāramayāḥ
Accusativeācāramayam ācāramayau ācāramayān
Instrumentalācāramayeṇa ācāramayābhyām ācāramayaiḥ ācāramayebhiḥ
Dativeācāramayāya ācāramayābhyām ācāramayebhyaḥ
Ablativeācāramayāt ācāramayābhyām ācāramayebhyaḥ
Genitiveācāramayasya ācāramayayoḥ ācāramayāṇām
Locativeācāramaye ācāramayayoḥ ācāramayeṣu

Compound ācāramaya -

Adverb -ācāramayam -ācāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria