Declension table of ?ācāradīpa

Deva

MasculineSingularDualPlural
Nominativeācāradīpaḥ ācāradīpau ācāradīpāḥ
Vocativeācāradīpa ācāradīpau ācāradīpāḥ
Accusativeācāradīpam ācāradīpau ācāradīpān
Instrumentalācāradīpena ācāradīpābhyām ācāradīpaiḥ ācāradīpebhiḥ
Dativeācāradīpāya ācāradīpābhyām ācāradīpebhyaḥ
Ablativeācāradīpāt ācāradīpābhyām ācāradīpebhyaḥ
Genitiveācāradīpasya ācāradīpayoḥ ācāradīpānām
Locativeācāradīpe ācāradīpayoḥ ācāradīpeṣu

Compound ācāradīpa -

Adverb -ācāradīpam -ācāradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria