Declension table of ?ācāracandrikā

Deva

FeminineSingularDualPlural
Nominativeācāracandrikā ācāracandrike ācāracandrikāḥ
Vocativeācāracandrike ācāracandrike ācāracandrikāḥ
Accusativeācāracandrikām ācāracandrike ācāracandrikāḥ
Instrumentalācāracandrikayā ācāracandrikābhyām ācāracandrikābhiḥ
Dativeācāracandrikāyai ācāracandrikābhyām ācāracandrikābhyaḥ
Ablativeācāracandrikāyāḥ ācāracandrikābhyām ācāracandrikābhyaḥ
Genitiveācāracandrikāyāḥ ācāracandrikayoḥ ācāracandrikāṇām
Locativeācāracandrikāyām ācāracandrikayoḥ ācāracandrikāsu

Adverb -ācāracandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria