Declension table of ?ācārabhraṣṭā

Deva

FeminineSingularDualPlural
Nominativeācārabhraṣṭā ācārabhraṣṭe ācārabhraṣṭāḥ
Vocativeācārabhraṣṭe ācārabhraṣṭe ācārabhraṣṭāḥ
Accusativeācārabhraṣṭām ācārabhraṣṭe ācārabhraṣṭāḥ
Instrumentalācārabhraṣṭayā ācārabhraṣṭābhyām ācārabhraṣṭābhiḥ
Dativeācārabhraṣṭāyai ācārabhraṣṭābhyām ācārabhraṣṭābhyaḥ
Ablativeācārabhraṣṭāyāḥ ācārabhraṣṭābhyām ācārabhraṣṭābhyaḥ
Genitiveācārabhraṣṭāyāḥ ācārabhraṣṭayoḥ ācārabhraṣṭānām
Locativeācārabhraṣṭāyām ācārabhraṣṭayoḥ ācārabhraṣṭāsu

Adverb -ācārabhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria